vande ´ham sri-guroh sri- yuta- pada-kamalam sri-gurun vaisnavams ca sri-rupam sagrajatam saha-gana raghunathanvitam tam sa-jivam sadvaitam savadhutam parijana-sahitam krsna-caitanya-devam sri-radha-krsna-padan saha-gana-lalita sri-visakhanvitams ca
om ajñana- timirandhasya jñanañjana-salakaya caksur unmilitam yena tasmai sri-gurave namah
nama om visnu-padaya krsna- presthaya bhutale srimate bhaktivedanta-svamin iti namine namas te sarasvate deve gaura-vani-pracarine nirvisesa-sunyavadi-pascatya-desa-tarine
namo maha-vadanyaya Krsna-prema-pradaya te Krsnaya-Krsna-caitanya-namne gaura-tvise namah
samsara-davanala-lidha-loka tranaya karunya-ghanaghanatvam praptasya kalyana-gunarnavasya vande guroh sri-caranaravindam
mahaprabhoh kirtana-nrtya-gita vaditra-madyan-manaso rasena romañca-kampasru-taranga-bhajo vande guroh sri-caranaravindam
sri-vigraharadhana-nitya-nana srngara-tan-mandira-marjanadau yuktasya bhaktams ca niyuñjato’pi vande guroh sri-caranaravindam
catur-vidha-sri-bhagavat-prasada svadv-anna-trptan hari-bhakta-sanghan krtvaiva trptim bhajata sadaiva vande guroh sri-caranaravindam
sri-radhika-madhavayor apara madhurya-lila-guna-rupa-namnam prati-ksanasvadana-lolupasya vande guroh sri-caranaravindam
nikuñja-yuno rati-keli-siddhyai ya yalibhir yuktir apeksaniya tatrati-daksyad ati-vallabhasya vande guroh sri caranaravindam
saksad-dharitvena samasta-sastrair uktas tatha bhavyata eva sadbhih kintu prabhor yah priya eva tasya vande guroh sri caranaravindam
yasya prasadad bhagavat-prasado yasyaprasadan na gatih kuto ‘pi dhyayan stuvams tasya yasas tri-sandhyam vande guroh sri caranaravindam srimad guror astakam etad uccair brahme muhurte pathati prayatnat yas tena vrndavana-natha-saksat sevaiva labhya januso ´rta eva
No comments:
Post a Comment